--> Skip to main content


Lalitha Trishati Stotram in Hindi – For Wealth And Money

Lalitha Trishati Stotram is dedicated to Maha Tripura Sundari and it contains the 300 names of the Goddess. Below is Lalitha Trishati Stotram in Hindi and is from the Brahmanda Purana. Chanting the prayer on Friday is considered highly auspicious. It also highly auspicious to chant the mantra for three consecutive days starting from Shukla Paksha Ashtami to Shukla Paksha Dashami – the eighth, ninth and tenth day of the waxing or light phase of moon – these days fall after Amavasya or no moon day.

The stotram should be chanted in the evening. Those chanting for three consecutive days should make sure that particular tithi is present during the evening time.

A person chanting the stotram should avoid non-vegetarian food, alcohol and smoking. The person should chant the mantra after bath wearing neat dress and offering prayers to Goddess Maha Tripurasundari.

श्रीलळितात्रिशती स्तोत्रं

ककाररूपा कल्याणी कल्याणगुणशालिनी
कल्याणशैलनिलया कमनीया कलावती
कमलाक्षी न्मषघ्नी करुणामृत सागरा
कदंबकाननावासा कदंब कुसुमप्रिया
कन्दर्प्पविद्या कन्दर्प्प जनकापांग वीक्षणा
कर्प्पूरवीटीसौरभ्य कल्लोलितककुप्तटा
कलिदोषहरा कञ्जलोचना कम्रविग्रहा
कर्म्मादिसाक्षिणी कारयित्री कर्म्मफलप्रदा

एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः
एतत्तदित्यनिर्देश्या चैकानन्द चिदाकृतिः
एवमित्यागमाबोध्या चैकभक्ति मदर्च्चिता
एकाग्रचित्त निर्द्ध्याध्याता चैषणा रहिताद्दृता
एलासुगन्धिचिकुरा चैनः कूट विनाशिनी
एकभोगा चैकरसा चैकैश्वर्य प्रदायिनी
एकातपत्र साम्राज्य प्रदा चैकान्तपूजिता
एधमानप्रभा चैजदनेकजगदीश्वरी
एकवीरादि संसेव्या चैकप्राभव शालिनी

ईकाररूपा चेशित्री चेप्सितार्त्थ प्रदायिनी
ईद्दृगित्य विनिर्देदश्या चेश्वरत्व विधायिनी
ईशानादि ब्रह्ममयी चेशित्वाद्यष्ट सिद्धिदा
ईक्षित्रीक्षण सृष्टाण्ड कोटिरीश्वर वल्लभा
ईडिता चेश्वरार्धांग शरीरेशाधि देवता
ईश्वर प्रेरणकरी चेशताण्डव साक्षिणी
ईश्वरोत्संग निलया चेतिबाधा विनाशिनी
ईहाविराहिता चेश शक्ति रीषल् स्मितानना

लकाररूपा लळिता लक्ष्मी वाणी निषेविता
लाकिनी ललनारूपा लसद्दाडिम पाटला
ललन्तिकालसत्फाला ललाट नयनार्च्चिता
लक्षणोज्ज्वल दिव्यांगी लक्षकोट्यण्ड नायिका
लक्ष्यार्त्था लक्षणागम्या लब्धकामा लतातनुः
ललामराजदळिका लंबिमुक्तालताञ्चिता
लंबोदर प्रसूर्लभ्या लज्जाढ्या लयवर्ज्जिता

ह्रीङ्कार रूपा ह्रीङ्कार निलया ह्रीम्पदप्रिया
ह्रीङ्कार बीजा ह्रीङ्कारमन्त्रा ह्रीङ्कारलक्षणा
ह्रीङ्कारजप सुप्रीता ह्रीम्मती ह्रींविभूषणा
ह्रींशीला ह्रीम्पदाराध्या ह्रींगर्भा ह्रीम्पदाभिधा
ह्रीङ्कारवाच्या ह्रीङ्कार पूज्या ह्रीङ्कार पीठिका
ह्रीङ्कारवेद्या ह्रीङ्कारचिन्त्या ह्रीं ह्रींशरीरिणी

हकाररूपा हलधृत्पूजिता हरिणेक्षणा
हरप्रिया हराराध्या हरिब्रह्मेन्द्र वन्दिता
हयारूढा सेवितांघ्रिर्हयमेध समर्च्चिता
हर्यक्षवाहना हंसवाहना हतदानवा
हत्यादिपापशमनी हरिदश्वादि सेविता
हस्तिकुंभोत्तुङ्क कुचा हस्तिकृत्ति प्रियांगना
हरिद्राकुङ्कुमा दिग्द्धा हर्यश्वाद्यमरार्च्चिता
हरिकेशसखी हादिविद्या हल्लामदालसा

सकाररूपा सर्व्वज्ञा सर्व्वेशी सर्वमंगळा
सर्व्वकर्त्री सर्व्वभर्त्री सर्व्वहन्त्री सनातना
सर्व्वानवद्या सर्व्वांग सुन्दरी सर्व्वसाक्षिणी
सर्व्वात्मिका सर्वसौख्य दात्री सर्व्वविमोहिनी
सर्व्वाधारा सर्व्वगता सर्व्वावगुणवर्ज्जिता
सर्व्वारुणा सर्व्वमाता सर्व्वभूषण भूषिता

ककारार्त्था कालहन्त्री कामेशी कामितार्त्थदा
कामसञ्जीविनी कल्या कठिनस्तनमण्डला
करभोरुः कलानाथमुखी कचजितांबुदा
कटाक्षस्यन्दि करुणा कपालि प्राणनायिका
कारुण्य विग्रहा कान्ता कान्तिभूत जपावलिः
कलालापा कंबुकण्ठी करनिर्ज्जित पल्लवा
कल्पवल्ली समभुजा कस्तूरी तिलकाञ्चिता

हकारार्त्था हंसगतिर्हाटकाभरणोज्ज्वला
हारहारि कुचाभोगा हाकिनी हल्यवर्ज्जिता
हरिल्पति समाराध्या हठाल्कार हतासुरा
हर्षप्रदा हविर्भोक्त्री हार्द्द सन्तमसापहा
हल्लीसलास्य सन्तुष्टा हंसमन्त्रार्त्थ रूपिणी
हानोपादान निर्म्मुक्ता हर्षिणी हरिसोदरी
हाहाहूहू मुख स्तुत्या हानि वृद्धि विवर्ज्जिता
हय्यंगवीन हृदया हरिगोपारुणांशुका

लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी
लास्य दर्शन सन्तुष्टा लाभालाभ विवर्ज्जिता
लंघ्येतराज्ञा लावण्य शालिनी लघु सिद्धिदा
लाक्षारस सवर्ण्णाभा लक्ष्मणाग्रज पूजिता
लभ्येतरा लब्ध भक्ति सुलभा लांगलायुधा
लग्नचामर हस्त श्रीशारदा परिवीजिता
लज्जापद समाराध्या लम्पटा लकुळेश्वरी
लब्धमाना लब्धरसा लब्ध सम्पत्समुन्नतिः

ह्रीङ्कारिणी ह्रीङ्करि ह्रीमद्ध्या ह्रींशिखामणिः
ह्रीङ्कारकुण्डाग्नि शिखा ह्रीङ्कारशशिचन्द्रिका
ह्रीङ्कार भास्कररुचिर्ह्रीङ्कारांभोदचञ्चला
ह्रीङ्कारकन्दाङ्कुरिका ह्रीङ्कारैकपरायणां
ह्रीङ्कारदीर्घिकाहंसी ह्रीङ्कारोद्यानकेकिनी
ह्रीङ्कारारण्य हरिणी ह्रीङ्कारावाल वल्लरी
ह्रीङ्कार पञ्जरशुकी ह्रीङ्काराङ्गण दीपिका
ह्रीङ्कारकन्दरा सिंही ह्रीङ्कारांभोज भृंगिका
ह्रीङ्कारसुमनो माध्वी ह्रीङ्कारतरुमञ्जरी

सकाराख्या समरसा सकलागमसंस्तुता
सर्व्ववेदान्त तात्पर्यभूमिः सदसदाश्रया
सकला सच्चिदानन्दा साध्या सद्गतिदायिनी
सनकादिमुनिध्येया सदाशिव कुटुंबिनी
सकालाधिष्ठान रूपा सत्यरूपा समाकृतिः
सर्व्वप्रपञ्च निर्म्मात्री समनाधिक वर्ज्जिता
सर्व्वोत्तुंगा संगहीना सगुणा सकलेश्वरी

ककारिणी काव्यलोला कामेश्वरमनोहरा
कामेश्वरप्रणानाडी कामेशोत्संगवासिनी
कामेश्वरालिंगितांगी कमेश्वरसुखप्रदा
कामेश्वरप्रणयिनी कामेश्वरविलासिनी
कामेश्वरतपःसिद्धिः कामेश्वरमनःप्रिया
कामेश्वरप्राणनाथा कामेश्वरविमोहिनी
कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी
कामेश्वराह्लादकरी कामेश्वरमहेश्वरी
कामेश्वरी कामकोटिनिलया कांक्षितार्तथदा

लकारिणी लब्धरूपा लब्धधीर्लब्ध वाञ्चिता
लब्धपाप मनोदूरा लब्धाहङ्कार दुर्ग्गमा
लब्धशक्तिर्लब्ध देहा लब्धैश्वर्य समुन्नतिः
लब्ध वृद्धिर्लब्ध लीला लब्धयौवन शालिनी
लब्धातिशय सर्व्वांग सौन्दर्या लब्ध विभ्रमा
लब्धरागा लब्धपतिर्लब्ध नानागमस्थितिः
लब्ध भोगा लब्ध सुखा लब्ध हर्षाभि पूजिता

ह्रीङ्कार मूर्त्तिर्ह्रीण्कार सौधशृंग कपोतिका
ह्रीङ्कार दुग्धाब्धि सुधा ह्रीङ्कार कमलेन्दिरा
ह्रीङ्कारमणि दीपार्च्चिर्ह्रीङ्कार तरुशारिका
ह्रीङ्कार पेटक मणिर्ह्रीङ्कारदर् बिंबिता
ह्रीङ्कार कोशासिलता ह्रीङ्कारास्थान नर्त्तकी
ह्रीङ्कार शुक्तिका मुक्तामणिर्ह्रीङ्कार बोधिता
ह्रीङ्कारमय सौवर्ण्णस्तंभ विद्रुम पुत्रिका
ह्रीङ्कार वेदोपनिषद् ह्रीङ्काराध्वर दक्षिणा
ह्रीङ्कार नन्दनाराम नवकल्पक वल्लरी
ह्रीङ्कार हिमवल्गंग्गा ह्रीङ्कारार्ण्णव कौस्तुभा
ह्रीङ्कार मन्त्र सर्व्वस्वा ह्रीङ्कारपर सौख्यदा

इति श्री ब्रह्माण्डपुराणे उत्तराखण्डे
श्री हयग्रीवागस्त्यसंवादे
श्रीलळितात्रिशती स्तोत्र कथनं सम्पूर्णं