--> Skip to main content


Mantra Before Daily Puja and Prayer in a Hindu Home

The mantra chanted before daily puja and prayer in a Hindu home is for the welfare of all living beings on earth including the person performing the puja. Below is the mantra chanted before daily puja and prayer in a Hindu home. All prayers in Hindu religion are meant for the welfare of the universe. As per Hinduism, we are all connected like a wave is connected to the ocean.

Mantra Before Daily Puja and Prayer in a Hindu Home

ॐ शांति सुशान्ति: सर्वारिष्ट शान्ति भवतु।
 लक्ष्मीनारायणाभ्यां नम:
 उमामहेश्वराभ्यां नम:
ॐ वाणी हिरण्यगर्भाभ्यां नम:
 शचीपुरन्दराभ्यां नम:
ॐ मातापितृ चरण कमलभ्यो नम:
 इष्टदेवाताभ्यो नमः 
 कुलदेवताभ्यो नमः
 ग्रामदेवताभ्यो नम:
ॐ स्थान देवताभ्यो नम:
 वास्तुदेवताभ्यो नम:
 सर्वे देवेभ्यो नम:
 सर्वेभ्यो ब्राह्मणोभ्यो नम:
 सिद्धि बुद्धि सहिताय श्रीमन्यहा गणाधिपतये नम:
 स्वस्ति इन्द्रो वृद्धश्रवाः।
ॐ स्वस्ति नः पूषा विश्ववेदाः।
ॐ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
ॐ स्वस्ति नो ब्रिहस्पतिर्दधातु
ऊं शान्तिः शान्तिः शान्तिः